pañcavijñānakāya samprayuktā bhūmiḥ prathamā

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

पञ्चविज्ञानकाय सम्प्रयुक्ता भूमिः प्रथमा


 



[saptadaśa yogācārabhūmayaḥ]



 



yogācārabhūmiḥ katamā | sā saptadaśa bhūmayo draṣṭavyā | katamāḥ saptadaśa | piṇḍoddānaṃ |



 



pañcavijñānasaṃyuktā manobhūmistridhāparā |



savitarkavicārābhyāṃ samādhisahitā na vā ||



sacittā cāpyacittā ca śrutacintā sabhāvanā |



tathā yānatrayopetā sopadhyanupadhī parā ||



 



pañcavijñānakāyasamprayuktā bhūmiḥ | manobhūmiḥ | savitarkā savicārā bhūmiḥ | avitarkā vicāramātrā bhūmiḥ | avitarkāvicārā bhūmiḥ | samāhitā bhūmiḥ | asamāhitā bhūmiḥ | sacittikā bhūmiḥ | acittikā bhūmiḥ | śrutamayī bhūmiḥ | cintāmayī bhūmiḥ | bhāvanāmayī bhūmiḥ | śrāvakabhūmiḥ | pratyekabuddhabhūmiḥ | bodhisattvabhūmiḥ | sopadhikā bhūmiḥ | nirupadhikā bhūmiḥ | ityetāḥ saptadaśa bhūmayaḥ samāsato yogācārabhūmirityucyate ||



 



[pañcavijñānakāyasamprayuktā bhūmiḥ prathamā ]



 



pañcavijñānakāyasamprayuktā bhūmiḥ katamā | pañca vijñānakāyāḥ svabhāvatasteṣāṃ cāśrayaḥ teṣāṃ cālambanaṃ teṣāṃ ca sahāyaḥ teṣāṃ ca karma samāsataḥ pañcavijñānakāyasamprayuktā bhūmiḥ ||



 



pañcavijñānakāyāḥ katame | cakṣurvijñānaṃ śrotra-ghrāṇa-jihvā-kāyamano vijñānaṃ |akṣurvijñānaṃ katamat | yā cakṣurāśrayā rūpaprativijñaptiḥ || cakṣurvijñānasyāśrayaḥ katamaḥ | cakṣuḥ sahabhūrāśrayaḥ | manaḥ samanantara āśrayaḥ |sarvabījakamāśrayo pādātṛvipākasaṃgṛhītamālayavijñānaṃ bījāśrayaḥ | tadetadabhisamasya dvividha āśrayo bhavati | rūpī cārūpī ca | tatra cakṣū rūpī | tadanyo'rūpī || cakṣuḥ katamat | catvāri mahābhūtānyupādāya cakṣurvijñānasaṃniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ || manaḥ katamat | yaccakṣurvijñānasyānantarātītaṃ vijñānaṃ || sarvabījakaṃ vijñānaṃ katamat | pūrvakaṃ prapañcaratihetumupādāya yaḥ sarvabījako vipāko nirvṛttaḥ || cakṣurvijñānasyālambanaṃ katamat | yadrūpaṃ sanidarśanaṃ sapratighaṃ | tatpunaranekavidhaṃ | samāsato varṇṇaḥ saṃsthānaṃ vijñaptiśca | varṇṇaḥ katamaḥ | tadyathā nīlaṃ pītaṃ lohitamavadātaṃ chāyātapa āloko'ndhakāramabhraṃ dhūmo rajo mahikā nabhaścaikavarṇṇaṃ || saṃsthānaṃ katamat | tadyathā dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalamaṇu sthūlaṃ śātaṃ viśātaṃ unnatamavanataṃ || vijñaptiḥ katamā | tadyathādānaṃ nikṣepaṇaṃ samiñjitaṃ sthānaṃ niṣadyā śayyābhi kramo'tikrama ityekavamādiḥ ||



 



api khalu varṇṇaḥ katamaḥ | yo rūpanibhaścakṣurvijñāna gocaraḥ || saṃsthānaṃ katamat | yo rūpapracayo dīrghādiparicchedākāraḥ ||



 



vijñaptiḥ katamā | tasyaiva pracitasya rūpasyotpannaniruddhasya vairodhikena kāraṇena janmadeśe cānutpattistadanyadeśe ca nirantare sāntare vā sannikṛṣṭe viprakṛṣṭe vā tasminneva vā deśe'vikṛtotpattirvijñaptirityucyate ||



 



tatra varṇṇa ābhāvabhāsa iti paryāyāḥ || saṃsthānaṃ pracayo dīrghaṃ hrasvamityevamādayaḥ paryāyāḥ || vijñaptiḥ karma kriyā ceṣṭe hā parispanda iti paryāyāḥ || sarvāsāṃ varṇṇasaṃsthānavijñaptīnāṃ  cakṣurgocaraścakṣurviṣayaścakṣurvijñānagocaraścakṣurvijñānaviṣayaścakṣurvijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ || punastadeva suvarṇṇaṃ vā durvarṇṇaṃ vā tadubhayāntarasthāyi vā varṇṇanibhaṃ ||



 



sahāyaḥ katamaḥ | tatsahabhūsamprayuktāścaitasā dharmāḥ |tadyathā | manaskāraḥ sparśo vedanā saṃjñā cetaneti | ye'pyanye cakṣurvijñānena sahabhūsamprayuktāścaitasā dharmāste punarekālambanā anekākārāḥ sahabhūvaścaikaikavṛttayaśca | sarve ca svabījānnirjātāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ ||



 



karma katamat | tatṣaḍvidhaṃ draṣṭavyaṃ | āditastāvatsvaviṣayālambanavijñaptiḥ karma | punaḥ svalakṣaṇavijñaptiḥ | punarvartamānakālavijñaptiḥ punarekakṣaṇavijñaptiḥ | punardvābhyāmākārābhyāṃ manovijñānānuvṛttiḥ | kuśalakliṣṭānuvṛttiśca karmasamutthānānuvṛttiśca | punariṣṭāniṣṭaphalaparigrahaḥ ṣaṣṭhaṃ karma ||



 



[śrotravijñānam ]



 



śrotravijñānaṃ katamat | yā śrotrāśrayā śabdaprativijñaptiḥ | āśrayaḥ katamaḥ | sahabhūrāśrayaḥ śrotraṃ | samanantara āśrayo manaḥ bījāśrayastadeva sarvabījakamālayavijñānaṃ |



 



śrotraṃ katamat | catvāri mahābhūtānyupādāya śrotravijñānasanniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ | manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | śabdā anekavidhā anidarśanāḥ sapratighāḥ | tadyathā śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabdo nṛtyaśabdo gītaśabdo vāditaśabda āḍambaraśabdaḥ strīśabdaḥ puruṣaśabdo vāyuvanaspatiśabdo vyakto'vyaktaḥ sārthako nirarthakaḥ parītto madhya ucco nadīśabdaḥ kalakalaśabda uddeśasvādhyāyadeśanāsāṅkathyavinirṇayaśabda ityevaṃbhāgīyā bahavaḥ śabdāḥ ||



 



sa punarupāttamahābhūtahetuko'nupāttamahābhūtahetuka upāttānupāttamahābhūtahetukaścaḥ | tatra prathamo yo'dhyātmapratyaya eva | dvitīyo yo bāhyapratyaya eva | tṛtīyo yo bāhyādhyātmapratyaya eva || sa punarmānāpiko'mānāpikastadubhayaviparītaśca ||



 



tatra śabdo ghoṣaḥ svaro niruktirnādo vāgvijñaptiriti paryāyāḥ ||



śrotragocaraḥ śrotraviṣayaḥ śrotravijñānagocaraḥ śrotravijñānaviṣayaḥ śrotravijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca cakṣurvijñānavadveditavyaṃ ||  



 



[ghrāṇavijñānam]



 



ghrāṇavijñānaṃ katamat | yā ghrāṇāśrayā gandhaprativijñaptiḥ | āśrayaḥ katamaḥ | sahabhūrāśrayo ghrāṇaṃ | samanantara āśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṃ ||



 



ghrāṇaṃ katamat | yaccatvāri mahābhūtānyupādāya ghrāṇavijñānasaṃniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||



 



manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | gandhā anekavidhā anidarśanāḥ sapratighāḥ sugandhā vā durgandhā vā samagandhā vā ghrāṇīyāstadyathā mūlagandhaḥ sāragandhaḥ patragandhaḥ puṣpagandhaḥ phalagandha ityevamādayo bahavo gandhāḥ ||



 



tatra gandho ghrāṇīyo jighraṇīya āghrātavya ityevamādayaḥ paryāyāḥ ||



 



ghrāṇagocaro ghrāṇaviṣayo ghrāṇavijñānagocaro ghrāṇavijñānaviṣayo ghrāṇavijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca pūrvavadveditavyaṃ ||



 



[jihvāvijñānam]



 



jihvāvijñānaṃ katamat | yā jihvāśrayā rasa prativijñaptiḥ || āśrayaḥ katamaḥ | sahabhūrāśrayo jihvā | samanantara āśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṃ ||



 



jihvā katamā | yaścatvāri mahābhūtānyupādāya jihvāvijñānasanniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||



 



manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | rasā anekavidhā anidarśanāḥ sapratighāḥ | te punastiktāmlakaṭukaṣāyalavaṇamadhurā mānāpikā vāmānāpikā vopekṣāsthānīyāḥ svādanīyāḥ | tatra rasaḥ svādayitavyo'bhyavahartavyo bhojyaṃ peyaṃ lehyaṃ cūṣyamupabhogyamiti paryāyāḥ ||



 



jihvāgocaro jihvāviṣayo jihvāvijñānagocaro jihvāvijñānaviṣayo jihvāvijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca pūrvavadveditavyaṃ ||



 



[kāyavijñānam]



 



kāyavijñānaṃ katamat | yā kāyāśrayā spraṣṭavyaprativijñaptiḥ ||



āśrayaḥ katamaḥ | sahabhūrāśrayaḥ kāyaḥ | samanantarāśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṃ ||



 



kāyaḥ katamaḥ | yaścatvāri mahābhūtānyupādāya kāyavijñānasaṃniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||



manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | spraṣṭavyamanekavidhamanidarśanaṃ sapratighaṃ | tadyathā pṛthivyāpastejo vāyurlaghutvaṃ gurutvaṃ ślakṣṇatvaṃ karkaśatvaṃ śītaṃ jighatsā pipāsā tṛptirbalaṃ daurbalyaṃ vyādhirjarā maraṇaṃ kaṇḍūrmūrcchā picchilaṃ(?)śramo viśramo mṛdutvaṃrjava (?)ityevaṃbhāgīyaṃ bahuvidhaṃ spraṣṭavyaṃ ||



 



tatpunaḥ susaṃsparśaṃ vā dussaṃsparśaṃ vopekṣāsthānīyaṃ vā sparśanīyaṃ ||



 



tatra spraṣṭavyaṃ spṛśyaṃ sparśanīyaṃ kharaṃ dravaṃ cala muṣṇamityādayaḥ paryāyāḥ || kāyagocaraḥ kāyaviṣayaḥ kāyavijñānagocaraḥ kāyavijñānaviṣayaḥ kāyavijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca pūrvavadveditavyaṃ ||



 



[vijñānotpādaḥ]



 



tatra cakṣuḥ paribhinnaṃ bhavati | rūpamanābhāsagataṃ bhavati | na ca tajjo manaskāraḥ pratyupasthito bhavati | na tasya cakṣurvijñānotpādo bhavati || yataśca cakṣuraparibhinnaṃ bhavati | rūpamābhāsagataṃ bhavati | tajjaśca manaskāraḥ pratyupasthito bhavati | tatastajjo'sya cakṣurvijñānasyotpādo bhavati || yathā cakṣurvijñānamevaṃ śrotraghrāṇajihvākāyavijñānāni draṣṭavyāni ||



 



[vijñānasambaddhāni cittāni ]



 



tatra cakṣurvijñāna utpanne trīṇi cittānyupalabhyante yathākramamaupanipātikaṃ paryeṣakaṃ niścitaṃ ca | tatra cādyaṃ cakṣurvijñānameva | dve manovijñāne | tatra niścitāccittātparaṃ saṃkleśo vyavadānaṃ ca draṣṭavyaṃ | tatastannaiṣyandikaṃ | cakṣurvijñānamapi kuśalākuśalaṃ pravarttate | na tu svavikalpavaśena | tāvacca dvayormanovijñānacakṣurvijñānayoḥ kuśalatvaṃ vā kliṣṭatvaṃ yāvattanmano nānyatra vikṣipyate ||



 



yathā cakṣurvijñāna utpanna evaṃ yāvatkāyavijñānaṃ veditavyaṃ ||



 



[vijñānopamā]



 



tatra deśāntaraprasthitasyeva yānamāśrayo draṣṭavyaḥ | pañcānāṃ vijñānakāyānāṃ sahāyārthikavat sahāyāḥ | karaṇīya vadālambanaṃ | svaśaktivat tatkarma | aparaḥ paryāyaḥ | gṛhasthasya gṛhavadeṣāmāśrayo draṣṭavyaḥ | bhogavadālambanaṃ | dāsīdāsādivatsahāyāḥ | vyavasāyavat karma ||



 



||yogācārabhūmau pañcavijñānakāya samprayuktā bhūmiḥ prathamā samāptā||